Śrīkoṣa
Chapter 37

Verse 37.96

आचार्यादीनां च सर्वेषां कौतुकं मोचयेद् रमे।
शय्यान्तं पूजयेद् देवं विधिवद् देशिकोत्तमः।। 37.96 ।।