Śrīkoṣa
Chapter 37

Verse 37.104

गन्धतोयादिभिः पूर्वं स्नापयित्वा यथाविधि।
गन्धैः संलिप्य देवेशं मल्लिकाकुसुमादिभिः।। 37.104 ।।