Śrīkoṣa
Chapter 37

Verse 37.105

भूषणैश्चाप्यलंकृत्य तालवृन्तैरुशीरजैः।
हिमवत्सलीलासिक्तैर्ढणज्झणितकङ्कणाः।। 37.105 ।।