Śrīkoṣa
Chapter 37

Verse 37.107

वीजयेयुश्च देवेशं नृत्येयुः काश्च दासिकाः।
गायेयुरपराः काश्चिद् वीणावेणुमृदङ्गकैः।। 37.107 ।।