Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.1
Previous
Next
Original
+++
+++
।। अष्टत्रिंशोऽध्यायः ।।
श्रीः-
वसन्तोत्सवपूजायाः कदा कालः क्रमः कथम्।
श्रोतुमिच्छामि तत्सर्वं वद मे पुरुषोत्तम।। 38.1 ।।
Previous Verse
Next Verse