Śrīkoṣa
Chapter 6

Verse 6.45

अथवा स्थण्डिले त्वग्नौ हुहुयात् कमलासने।
आज्यं तु मूलमन्त्रेण सूक्तेन चरुणा तथा।। 6.45 ।।