Śrīkoṣa
Chapter 38

Verse 38.7

चतुरश्रं खनेद् भूमिं धनुषोऽष्टौ च विंशतेः।
संख्यया तस्य मध्ये तु शिलयेष्टकयापि वा।। 38.7 ।।