Śrīkoṣa
Chapter 38

Verse 38.14

इति विज्ञाप्य देवशं शक्तिमावाह्य देशिकः।
श्रीभूमिसहितं वापि रहितं वापि कौतुकम्।। 38.14 ।।