Śrīkoṣa
Chapter 38

Verse 38.16

आरोप्य भ्रामयेद्देवं पुष्पकं वीथिकासु च।
ततो मण्डपमानीय स्थापयेद्रत्नविष्टरे।। 38.16 ।।