Śrīkoṣa
Chapter 6

Verse 6.46

स्पर्शयेदिष्टकाः सर्वाः संपाताज्येन वै गुरुः।
स्वप्नाधिपतिमन्त्रेण जुहुयात् सर्पिषा शतम्।। 6.46 ।।