Śrīkoṣa
Chapter 38

Verse 38.19

फलैश्च विविधैः साकं दध्यन्नं विनिवेदयेत्।
नीराजनं ततः कृत्वा नाट्यं गानं च कारयेत्।। 38.19 ।।