Śrīkoṣa
Chapter 38

Verse 38.25

श्रीपुष्टिभ्यां सह विभुं भ्रामयेद् वीथिकाः क्रमात्।
अवरोप्य रथाद्देवं तीर्तबिम्बेन संमितम्।। 38.25 ।।