Śrīkoṣa
Chapter 38

Verse 38.29

कुम्भतोयेन मूलार्चां कूर्चेन प्रोक्षयेद् गुरुः।
विसृज्य रक्षाबन्धं च नित्यपूजां प्रकल्पयेत्।। 38.29 ।।