Śrīkoṣa
Chapter 38

Verse 38.34

तदृतूद्भवशाखाभिः फलैश्चाप्यर्चयेद् बुधः।
शृणु पक्षर्क्षमासं च तिथिं च कमलोद्भवे।। 38.34 ।।