Śrīkoṣa
Chapter 38

Verse 38.39

इति विज्ञाप्य देवेशं कर्मार्चायां कलानिधेः।
आवाह्य यानमारोप्य बहिर्मण्डपविष्टरे।। 38.39 ।।