Śrīkoṣa
Chapter 38

Verse 38.40

अवतार्य हरिं तस्मिन् पञ्चविंशतिभिर्घटैः।
देवं संस्नाप्य तदनु भूषणैः गुरुसत्तमः।। 38.40 ।।