Śrīkoṣa
Chapter 38

Verse 38.42

चतुःस्थानार्चनं कुर्याद् द्वारतोरणपूर्वकम्।
पनसं कदलीं चैव सहकारफलानि च।। 38.42 ।।