Śrīkoṣa
Chapter 38

Verse 38.44

किंचिन्मरीचिमेलां च कर्पूरं च पलं पलम्।
संशोध्यैतानि विधिवत् पाकस्थानेतु पाचयेत्।। 38.44 ।।