Śrīkoṣa
Chapter 38

Verse 38.46

पानकं नालिकेराम्बु शीतलं तर्पणं जलम्।
ताम्बूलं च निवेद्याथ भक्तेभ्यो दापयेत् क्रमात्।। 38.46 ।।