Śrīkoṣa
Chapter 38

Verse 38.49

गर्भगेहं प्रापयित्वा स्थापयेन्मूलसंमुखम्।
शक्तिं नियोजयेन्मूले नमस्कृत्य कृताञ्जलिः।। 38.49 ।।