Śrīkoṣa
Chapter 38

Verse 38.52

वैशाखोत्सवं कुर्यादेकस्मिन् दिवसे द्वयम्।
एवं यः पूजयेद्देवं पत्रपुष्पफलादिभिः।। 38.52 ।।