Śrīkoṣa
Chapter 39

Verse 39.1

+++
+++
।। एकोनचत्वारिंशोऽध्यायः ।।
अथ वक्ष्ये सिन्धुकन्ये क्षीरार्मवमहोत्सवम्।
शैशिरे ग्रीष्मकाले वा शुक्लपक्षे शुभे दिने।। 39.1 ।।