Śrīkoṣa
Chapter 39

Verse 39.7

संस्नापयेत् प्रतिदिनं वाहनारोहणं चरेत्।
तटाकस्य समीपे तु मण्डपं परिकल्पयेत्।। 39.7 ।।