Śrīkoṣa
Chapter 39

Verse 39.11

प्लवोत्सवाय बिम्बेऽस्मिन् संनिधत्स्व श्रिया सह।
इति विज्ञाप्य देवेशं मूलात् कर्मणि कौतुके।। 39.11 ।।