Śrīkoṣa
Chapter 39

Verse 39.18

सर्ववादित्रसंघैश्च नटनर्तकसंकुलैः।
नर्तनैर्गणिकानां च प्रादक्षिण्येन वीथिकाः।। 39.18 ।।