Śrīkoṣa
Chapter 39

Verse 39.19

शनैः शनैर्नयेद्देवं प्रासादं कमलोद्भवे।
पूजां विधाय च ततः शयनोत्सवमाचरेत्।। 39.19 ।।