Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.23
Previous
Next
Original
तत्र पूजां विशेषेण कृत्वा देशिकसत्तमः।
निवेदयेत्ततोऽन्नाद्यं भक्ष्यं भोज्यं च पानकम्।। 39.23 ।।
Previous Verse
Next Verse