Śrīkoṣa
Chapter 39

Verse 39.24

नालिकेरस्य सलिलं तर्पणं शीतलं जलम्।
मधुपर्कं च ताम्बूलं सकर्पूरं च चूर्णवत्।। 39.24 ।।