Śrīkoṣa
Chapter 39

Verse 39.37

त्रिवारं पञ्चवारं वा प्रादक्षिण्येन वै सरः।
भ्रामयित्वा प्लवं मध्यमण्डपे स्थापयेत् रमे।। 39.37 ।।