Śrīkoṣa
Chapter 39

Verse 39.43

मूलार्चायाः पुरोभागे बिम्बकुम्भान् निवेशयेत्।
कुम्भबिम्बगतां शक्तिं मूले तां विनियोजयेत्।। 39.43 ।।