Śrīkoṣa
Chapter 6

Verse 6.54

सर्वगा ब्रह्मवदना द्योतकी सत्यविक्रमा।
संपूर्णा चेति कथिता शक्तयो विश्वधारिकाः।। 6.54 ।।