Śrīkoṣa
Chapter 40

Verse 40.1

+++
+++
।। चत्वारिंशोऽध्यायः ।।
अथ लक्ष्मीः प्रवक्ष्यामि ज्येष्ठस्नपनमुत्सवम्।
मिथुनज्येष्ठऋक्षे वा पौर्णमास्यामथापि वा।। 40.1 ।।