Śrīkoṣa
Chapter 40

Verse 40.5

अनुगृह्णातु मत्पूजां कर्मार्चायां प्रविश्य च।
इति संप्रार्थ्य देवेशं मूलात् संप्रार्थ्य कर्मणि।। 40.5 ।।