Śrīkoṣa
Chapter 40

Verse 40.6

बहिर्मण्डपमानीय कर्मबिम्बं तु देशिकः।
पुरा कवचमुद्धाट्य हरेस्तस्य पुरो रमे।। 40.6 ।।