Śrīkoṣa
Chapter 40

Verse 40.8

अङ्कुरानर्पयेत् पूर्वं कौतुकं चापि बन्धयेत्।
द्वारतोरणकुम्भादिपूजां कृत्वा यथाविधि।। 40.8 ।।