Śrīkoṣa
Chapter 6

Verse 6.55

या शिला कलशाधारां संज्ञां तां विद्धि सर्वगाम्।
सामर्थ्यशक्तिसामान्यां निष्कलां पारमेश्वरीम्।। 6.55 ।।