Śrīkoṣa
Chapter 6

Verse 6.56

संतर्प्य मूलमन्त्राच्च शिखामन्त्रेण पदम्जे।
अजनाभावध्येकमिति मन्त्रेण देशिकः।। 6.56 ।।