Śrīkoṣa
Chapter 40

Verse 40.24

आवाहयेद् बिम्बहीने कूर्चे संप्रार्थयेद्धरिम्।
संस्नाप्य नवभिः कुम्भैश्चतुःस्थानं च पूजयेत्।। 40.24 ।।