Śrīkoṣa
Chapter 40

Verse 40.27

श्रीभूमिरहिते बिम्बे कूर्चयोस्ते तु पूजयेत्।
संकल्प्य चतुरो मासान् पक्षांश्चतुर एव वा।। 40.27 ।।