Śrīkoṣa
Chapter 40

Verse 40.28

शयनस्थं देवदेवं प्रत्यहं शयनार्थकैः।
द्रव्यैः संपूजयेद् विद्वान् भक्तितन्म्रेण चेतसा।। 40.28 ।।