Śrīkoṣa
Chapter 40

Verse 40.32

यदि पक्षचतुष्केण कुर्याच्छयनमंगलम्।
[यदि पक्षत्रये कुर्यादुत्सवं शयनं रमे।]
परिवर्तनं तदा न स्यादुत्थानं मासि कार्तिके।। 40.32 ।।