Śrīkoṣa
Chapter 40

Verse 40.37

एकादश्यां कार्तिकस्य शुक्लपक्षे जगद्धिते।
उपोष्य भजनं कुर्यात् भक्तैर्भागवतैः सह।। 40.37 ।।