Śrīkoṣa
Chapter 7

Verse 7.2

शैले ह्रदे पुण्यतीर्थे वल्मीके कर्कटाशयात्।
नद्या वृषविषाणाग्रे दन्तिदन्ते पयोनिधौ।। 7.2 ।।