Śrīkoṣa
Chapter 40

Verse 40.49

पौराणिकं समाहूय देशिकः पाञ्चरात्रवित्।
पौराणिकेन दैत्यारिकैंकर्याणां फलानि च।। 40.49 ।।