Śrīkoṣa
Chapter 40

Verse 40.50

अपचारं कृतवतां दुःखदानि फलान्यपि।
वाचयित्वा धनैस्तं तु तोषयेत् कमलेक्षणे।। 40.50 ।।