Śrīkoṣa
Chapter 40

Verse 40.52

तव संप्रीतये विष्णो उत्थानोत्सवसंज्ञितम्।
आराधनं गृहाण त्वं यथानुष्ठितमच्युत।। 40.52 ।।