Śrīkoṣa
Chapter 41

Verse 41.1

+++
+++
।। एकचत्वारिंशोऽध्यायः ।।
लक्ष्मीस्त्वं शृणु वक्ष्यामि कृष्णजन्ममहोत्सवम्।
नक्षत्रं तिथिवारं च योगं करणमेव च।। 41.1 ।।