Śrīkoṣa
Chapter 41

Verse 41.2

पक्षमासौ वत्सरं च यदावतरदच्युतः।
द्वापरस्य कलेः संधौ शुभकृद्वात्सरे शुभे।। 41.2 ।।