Śrīkoṣa
Chapter 41

Verse 41.3

सिंहमासे कृष्णपक्षे त्वष्टम्यां रोहिणीयुते।
हर्षकौलवसंयुक्ते बुधवारे शुभे दिने।। 41.3 ।।