Śrīkoṣa
Chapter 41

Verse 41.4

कन्यां गते बुधे शुक्रे लग्नगे च बृहस्पतौ।
मकरे भूमिपूत्रे च तुलायां च शनौ स्थिते।। 41.4 ।।